धृष्टकेतुस्ततस्तस्मात् सुकुमारः क्षितीश्वरः ।
वीतिहोत्रोऽस्य भर्गोऽतो भार्गभूमिरभून्नृप ॥९॥

dhṛṣṭaketus tatas tasmÄt
sukumÄraḥ ká¹£itÄ«Å›varaḥ
vītihotro 'sya bhargo 'to
bhÄrgabhÅ«mir abhÅ«n ná¹›pa

 dhṛṣṭaketuḥ - Dhṛṣṭaketu; tataḥ - thereafter; tasmÄt - from Dhṛṣṭaketu; sukumÄraḥ - a son named SukumÄra; ká¹£iti-Ä«Å›varaḥ - the emperor of the entire world; vÄ«tihotraḥ - a son named VÄ«tihotra; asya - his son; bhargaḥ - Bharga; ataḥ - from him; bhÄrgabhÅ«miḥ - a son named BhÄrgabhÅ«mi; abhÅ«t - generated; ná¹›pa - O King.


Text

O King ParÄ«ká¹£it, from Satyaketu came a son named Dhṛṣṭaketu, and from Dhṛṣṭaketu came SukumÄra, the emperor of the entire world. From SukumÄra came a son named VÄ«tihotra; from VÄ«tihotra, Bharga; and from Bharga, BhÄrgabhÅ«mi.

Purport