स एव शत्रुजिद् वत्स ऋतध्वज इतीरितः ।
तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ॥६॥

sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathÄ kuvalayÄÅ›veti
prokto 'larkÄdayas tataḥ

 saḥ - that DyumÄn; eva - indeed; Å›atrujit - Åšatrujit; vatsaḥ - Vatsa; á¹›tadhvajaḥ - Ṛtadhvaja; iti - like that; Ä«ritaḥ - known; tathÄ - as well as; kuvalayÄÅ›va - KuvalayÄÅ›va; iti - thus; proktaḥ - well known; alarka-Ädayaḥ - Alarka and other sons; tataḥ - from him.


Text

DyumÄn was also known as Åšatrujit, Vatsa, Ṛtadhvaja and KuvalayÄÅ›va. From him were born Alarka and other sons.

Purport