तत्पुत्रः केतुमानस्य जज्ञे भीमरथस्ततः ।
दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः ॥५॥

tat-putraḥ ketumÄn asya
jajñe bhīmarathas tataḥ
divodÄso dyumÄá¹s tasmÄt
pratardana iti smṛtaḥ

 tat-putraḥ - his son (the son of Dhanvantari); ketumÄn - KetumÄn; asya - his; jajñe - took birth; bhÄ«marathaḥ - a son named BhÄ«maratha; tataḥ - from him; divodÄsaḥ - a son named DivodÄsa; dyumÄn - DyumÄn; tasmÄt - from him; pratardanaḥ - Pratardana; iti - thus; smá¹›taḥ - known.


Text

The son of Dhanvantari was KetumÄn, and his son was BhÄ«maratha. The son of BhÄ«maratha was DivodÄsa, and the son of DivodÄsa was DyumÄn, also known as Pratardana.

Purport