कुशात् प्रतिः क्षात्रवृद्धात् सञ्जयस्तत्सुतो जयः ।
ततः कृतः कृतस्यापि जज्ञे हर्यबलो नृपः ॥१६॥

kuśāt pratiḥ kṣātravṛddhāt
sañjayas tat-suto jayaḥ
tataḥ kṛtaḥ kṛtasyāpi
jajñe haryabalo nṛpaḥ

 kuśāt - from Kuśa; pratiḥ - a son named Prati; kṣātravṛddhāt - the grandson of Kṣatravṛddha; sañjayaḥ - a son named Sañjaya; tat-sutaḥ - his son; jayaḥ - Jaya; tataḥ - from him; kṛtaḥ - Kṛta; kṛtasya - from Kṛta; api - as well as; jajñe - was born; haryabalaḥ - Haryabala; nṛpaḥ - the king.


Text

From Kuśa, the grandson of Kṣatravṛddha, was born a son named Prati. The son of Prati was Sañjaya, and the son of Sañjaya was Jaya. From Jaya, Kṛta was born, and from Kṛta, King Haryabala.

Purport