इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः ।
राभस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः ॥१०॥

itÄ«me kÄÅ›ayo bhÅ«pÄḥ
ká¹£atravá¹›ddhÄnvayÄyinaḥ
rÄbhasya rabhasaḥ putro
gambhÄ«raÅ› cÄkriyas tataḥ

 iti - thus; ime - all of them; kÄÅ›ayaḥ - born in the dynasty of KÄÅ›i; bhÅ«pÄḥ - kings; ká¹£atravá¹›ddha-anvaya-Äyinaḥ - also within the dynasty of Ká¹£atravá¹›ddha; rÄbhasya - from RÄbha; rabhasaḥ - Rabhasa; putraḥ - a son; gambhÄ«raḥ - GambhÄ«ra; ca - also; akriyaḥ - Akriya; tataḥ - from him.


Text

O MahÄrÄja ParÄ«ká¹£it, all of these kings were descendants of KÄÅ›i, and they could also be called descendants of Ká¹£atravá¹›ddha. The son of RÄbha was Rabhasa, from Rabhasa came GambhÄ«ra, and from GambhÄ«ra came a son named Akriya.

Purport