श्रीबादरायणिरुवाच
यः पुरूरवसः पुत्र आयुस्तस्याभवन् सुताः ।
नहुषः क्षत्रवृद्धश्च रजी राभश्च वीर्यवान् ॥१॥
अनेना इति राजेन्द्र शृणु क्षत्रवृधोऽन्वयम् ।
क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः ॥२॥
काश्यः कुशो गृत्समद इति गृत्समदादभूत् ।
शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः ॥३॥

Å›rÄ«-bÄdarÄyaṇir uvÄca
yaḥ purūravasaḥ putra
Äyus tasyÄbhavan sutÄḥ
nahuṣaḥ kṣatravṛddhaś ca
rajÄ« rÄbhaÅ› ca vÄ«ryavÄn
anenÄ iti rÄjendra
śṛṇu kṣatravṛdho 'nvayam
ká¹£atravá¹›ddha-sutasyÄsan
suhotrasyÄtmajÄs trayaḥ
kÄÅ›yaḥ kuÅ›o gá¹›tsamada
iti gá¹›tsamadÄd abhÅ«t
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ

 Å›rÄ«-bÄdarÄyaṇiḥ uvÄca - ÅšrÄ« Åšukadeva GosvÄmÄ« said; yaḥ - one who; purÅ«ravasaḥ - of PurÅ«ravÄ; putraḥ - son; Äyuḥ - his name was Ä€yu; tasya - of him; abhavan - there were; sutÄḥ - sons; nahuá¹£aḥ - Nahuá¹£a; ká¹£atravá¹›ddhaḥ ca - and Ká¹£atravá¹›ddha; rajÄ« - RajÄ«; rÄbhaḥ - RÄbha; ca - also; vÄ«ryavÄn - very powerful; anenÄḥ - AnenÄ; iti - thus; rÄja-indra - O MahÄrÄja ParÄ«ká¹£it; Å›á¹›á¹‡u - just hear from me; ká¹£atravá¹›dhaḥ - of Ká¹£atravá¹›ddha; anvayam - the dynasty; ká¹£atravá¹›ddha - of Ká¹£atravá¹›ddha; sutasya - of the son; Äsan - there were; suhotrasya - of Suhotra; ÄtmajÄḥ - sons; trayaḥ - three; kÄÅ›yaḥ - KÄÅ›ya; kuÅ›aḥ - KuÅ›a; gá¹›tsamadaḥ - Gá¹›tsamada; iti - thus; gá¹›tsamadÄt - from Gá¹›tsamada; abhÅ«t - there was; Å›unakaḥ - Åšunaka; Å›aunakaḥ - Åšaunaka; yasya - of whom (Åšunaka); bahu-á¹›ca-pravaraḥ - the best of those conversant with the Ṛg Veda; muniḥ - a great saintly person.


Text

Åšukadeva GosvÄmÄ« said: From PurÅ«ravÄ came a son named Ä€yu, whose very powerful sons were Nahuá¹£a, Ká¹£atravá¹›ddha, RajÄ«, RÄbha and AnenÄ. O MahÄrÄja ParÄ«ká¹£it, now hear about the dynasty of Ká¹£atravá¹›ddha. Ká¹£atravá¹›ddha’s son was Suhotra, who had three sons, named KÄÅ›ya, KuÅ›a and Gá¹›tsamada. From Gá¹›tsamada came Åšunaka, and from him came Åšaunaka, the great saint, the best of those conversant with the Ṛg Veda.

Purport