जह्नोस्तु पुरुस्तस्याथ बलाकश्चात्मजोऽजकः ।
ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः ।
कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुजः ॥४॥

jahnos tu purus tasyÄtha
balÄkaÅ› cÄtmajo 'jakaḥ
tataḥ kuÅ›aḥ kuÅ›asyÄpi
kuÅ›Ämbus tanayo vasuḥ
kuÅ›anÄbhaÅ› ca catvÄro
gÄdhir ÄsÄ«t kuÅ›Ämbujaḥ

 jahnoḥ - of Jahnu; tu - indeed; puruḥ - a son named Puru; tasya - of Puru; atha - thereafter; balÄkaḥ - a son named BalÄka; ca - and; Ätmajaḥ - BalÄka's son; ajakaḥ - of the name Ajaka; tataḥ - thereafter; kuÅ›aḥ - KuÅ›a; kuÅ›asya - of KuÅ›a; api - then; kuÅ›Ämbuḥ - KuÅ›Ämbu; tanayaḥ - Tanaya; vasuḥ - Vasu; kuÅ›anÄbhaḥ - KuÅ›anÄbha; ca - and; catvÄraḥ - four (sons); gÄdhiḥ - GÄdhi; ÄsÄ«t - there was; kuÅ›Ämbujaḥ - the son of KuÅ›Ämbu.


Text

The son of Jahnu was Puru, the son of Puru was BalÄka, the son of BalÄka was Ajaka, and the son of Ajaka was KuÅ›a. KuÅ›a had four sons, named KuÅ›Ämbu, Tanaya, Vasu and KuÅ›anÄbha. The son of KuÅ›Ämbu was GÄdhi.

Purport