श्रुतायोर्वसुमान् पुत्रः सत्यायोश्च श्रुतञ्जयः ।
रयस्य सुत एकश्च जयस्य तनयोऽमितः ॥२॥
भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः ।
तस्य जह्नुः सुतो गङ्गां गण्डूषीकृत्य योऽपिबत् ॥३॥

Å›rutÄyor vasumÄn putraḥ
satyÄyoÅ› ca Å›rutañjayaḥ
rayasya suta ekaÅ› ca
jayasya tanayo 'mitaḥ
bhÄ«mas tu vijayasyÄtha
kÄñcano hotrakas tataḥ
tasya jahnuḥ suto gaá¹…gÄá¹
gaṇá¸Å«á¹£Ä«-ká¹›tya yo 'pibat

 Å›rutÄyoḥ - of ÅšrutÄyu; vasumÄn - VasumÄn; putraḥ - a son; satyÄyoḥ - of SatyÄyu; ca - also; Å›rutañjayaḥ - a son named Åšrutañjaya; rayasya - of Raya; sutaḥ - a son; ekaḥ - by the name Eka; ca - and; jayasya - of Jaya; tanayaḥ - the son; amitaḥ - by the name Amita; bhÄ«maḥ - by the name BhÄ«ma; tu - indeed; vijayasya - of Vijaya; atha - thereafter; kÄñcanaḥ - KÄñcana, the son of BhÄ«ma; hotrakaḥ - Hotraka, the son of KÄñcana; tataḥ - then; tasya - of Hotraka; jahnuḥ - by the name Jahnu; sutaḥ - a son; gaá¹…gÄm - all the water of the Ganges; gaṇá¸Å«á¹£Ä«-ká¹›tya - by one sip; yaḥ - he who (Jahnu); apibat - drank.


Text

The son of ÅšrutÄyu was VasumÄn; the son of SatyÄyu, Åšrutañjaya; the son of Raya, Eka; the son of Jaya, Amita; and the son of Vijaya, BhÄ«ma. The son of BhÄ«ma was KÄñcana; the son of KÄñcana was Hotraka; and the son of Hotraka was Jahnu, who drank all the water of the Ganges in one sip.

Purport