श्रीबादरायणिरुवाच
ऐलस्य चोर्वशीगर्भात् षडासन्नात्मजा नृप ।
आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥१॥

Å›rÄ«-bÄdarÄyaṇir uvÄca
ailasya corvaśī-garbhÄt
á¹£aḠÄsann ÄtmajÄ ná¹›pa
Äyuḥ Å›rutÄyuḥ satyÄyÅ«
rayo 'tha vijayo jayaḥ

 Å›rÄ«-bÄdarÄyaṇiḥ uvÄca - ÅšrÄ« Åšukadeva GosvÄmÄ« said; ailasya - of PurÅ«ravÄ; ca - also; urvaśī-garbhÄt - from the womb of Urvaśī; á¹£aá¹­ - six; Äsan - there were; ÄtmajÄḥ - sons; ná¹›pa - O King ParÄ«ká¹£it; Äyuḥ - Ä€yu; Å›rutÄyuḥ - ÅšrutÄyu; satyÄyuḥ - SatyÄyu; rayaḥ - Raya; atha - as well as; vijayaḥ - Vijaya; jayaḥ - Jaya.


Text

Åšukadeva GosvÄmÄ« continued: O King ParÄ«ká¹£it, from the womb of Urvaśī, six sons were generated by PurÅ«ravÄ. Their names were Ä€yu, ÅšrutÄyu, SatyÄyu, Raya, Vijaya and Jaya.

Purport