वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषणः ।
श्रुतस्ततो जयस्तस्माद् विजयोऽस्मादृतः सुतः ॥२५॥

vasvananto 'tha tat-putro
yuyudho yat subhÄá¹£aṇaḥ
Å›rutas tato jayas tasmÄd
vijayo 'smÄd á¹›taḥ sutaḥ

 vasvanantaḥ - Vasvananta; atha - thereafter (the son of Upagupta); tat-putraḥ - his son; yuyudhaḥ - by the name Yuyudha; yat - from Yuyudha; subhÄá¹£aṇaḥ - a son named SubhÄá¹£aṇa; Å›rutaḥ tataḥ - and the son of SubhÄá¹£aṇa was Åšruta; jayaḥ tasmÄt - the son of Åšruta was Jaya; vijayaḥ - a son named Vijaya; asmÄt - from Jaya; á¹›taḥ - Ṛta; sutaḥ - a son.


Text

The son of Upagupta was Vasvananta, the son of Vasvananta was Yuyudha, the son of Yuyudha was SubhÄá¹£aṇa, and the son of SubhÄá¹£aṇa was Åšruta. The son of Åšruta was Jaya, from whom there came Vijaya. The son of Vijaya was Ṛta.

Purport