तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः ।
आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसम्भवः ॥२४॥

tasmÄt samarathas tasya
sutaḥ satyarathas tataḥ
ÄsÄ«d upagurus tasmÄd
upagupto 'gni-sambhavaḥ

 tasmÄt - from Ká¹£emÄdhi; samarathaḥ - a son named Samaratha; tasya - from Samaratha; sutaḥ - son; satyarathaḥ - Satyaratha; tataḥ - from him (Satyaratha); ÄsÄ«t - was born; upaguruḥ - Upaguru; tasmÄt - from him; upaguptaḥ - Upagupta; agni-sambhavaḥ - a partial expansion of the demigod Agni.


Text

The son of Ká¹£emÄdhi was Samaratha, and his son was Satyaratha. The son of Satyaratha was Upaguru, and the son of Upaguru was Upagupta, a partial expansion of the fire-god.

Purport