अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वकः ।
ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः ॥२३॥

ariṣṭanemis tasyÄpi
Å›rutÄyus tat supÄrÅ›vakaḥ
tataÅ› citraratho yasya
ká¹£emÄdhir mithilÄdhipaḥ

 ariṣṭanemiḥ - Ariṣṭanemi; tasya api - of Purujit also; Å›rutÄyuḥ - a son named ÅšrutÄyu; tat - and from him; supÄrÅ›vakaḥ - SupÄrÅ›vaka; tataḥ - from SupÄrÅ›vaka; citrarathaḥ - Citraratha; yasya - of whom (Citraratha); ká¹£emÄdhiḥ - Ká¹£emÄdhi; mithilÄ-adhipaḥ - became the king of MithilÄ.


Text

The son of Purujit was Ariṣṭanemi, and his son was ÅšrutÄyu. ÅšrutÄyu begot a son named SupÄrÅ›vaka, and SupÄrÅ›vaka begot Citraratha. The son of Citraratha was Ká¹£emÄdhi, who became the king of MithilÄ.

Purport