कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् ।
कृतध्वजसुतो राजन्नात्मविद्याविशारदः ॥२०॥
खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद् द्रुतः ।
भानुमांस्तस्य पुत्रोऽभूच्छतद्युम्नस्तु तत्सुतः ॥२१॥

ká¹›tadhvajÄt keÅ›idhvajaḥ
khÄṇá¸ikyas tu mitadhvajÄt
ká¹›tadhvaja-suto rÄjann
Ätma-vidyÄ-viÅ›Äradaḥ
khÄṇá¸ikyaḥ karma-tattva-jño
bhÄ«taḥ keÅ›idhvajÄd drutaḥ
bhÄnumÄá¹s tasya putro 'bhÅ«c
chatadyumnas tu tat-sutaḥ

 ká¹›tadhvajÄt - from Ká¹›tadhvaja; keÅ›idhvajaḥ - a son named KeÅ›idhvaja; khÄṇá¸ikyaḥ tu - also a son named KhÄṇá¸ikya; mitadhvajÄt - from Mitadhvaja; ká¹›tadhvaja-sutaḥ - the son of Ká¹›tadhvaja; rÄjan - O King; Ätma-vidyÄ-viÅ›Äradaḥ - expert in transcendental science; khÄṇá¸ikyaḥ - King KhÄṇá¸ikya; karma-tattva-jñaḥ - expert in Vedic ritualistic ceremonies; bhÄ«taḥ - fearing; keÅ›idhvajÄt - because of KeÅ›idhvaja; drutaḥ - he fled; bhÄnumÄn - BhÄnumÄn; tasya - of KeÅ›idhvaja; putraḥ - son; abhÅ«t - there was; Å›atadyumnaḥ - Åšatadyumna; tu - but; tat-sutaḥ - the son of BhÄnumÄn.


Text

O MahÄrÄja ParÄ«ká¹£it, the son of Ká¹›tadhvaja was KeÅ›idhvaja, and the son of Mitadhvaja was KhÄṇá¸ikya. The son of Ká¹›tadhvaja was expert in spiritual knowledge, and the son of Mitadhvaja was expert in Vedic ritualistic ceremonies. KhÄṇá¸ikya fled in fear of KeÅ›idhvaja. The son of KeÅ›idhvaja was BhÄnumÄn, and the son of BhÄnumÄn was Åšatadyumna.

Purport