कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृपः ।
धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥१९॥

kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
ká¹›tadhvaja-mitadhvajau

 kuÅ›adhvajaḥ - KuÅ›adhvaja; tasya - of Śīradhvaja; putraḥ - son; tataḥ - from him; dharmadhvajaḥ - Dharmadhvaja; ná¹›paḥ - the king; dharmadhvajasya - from this Dharmadhvaja; dvau - two; putrau - sons; ká¹›tadhvaja-mitadhvajau - Ká¹›tadhvaja and Mitadhvaja.


Text

The son of Śīradhvaja was Kuśadhvaja, and the son of Kuśadhvaja was King Dharmadhvaja, who had two sons, namely Kṛtadhvaja and Mitadhvaja.

Purport