कृतिरातस्ततस्तस्मान्महारोमा च तत्सुतः ।
स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥१७॥

ká¹›tirÄtas tatas tasmÄn
mahÄromÄ ca tat-sutaḥ
svarṇaromÄ sutas tasya
hrasvaromÄ vyajÄyata

 ká¹›tirÄtaḥ - Ká¹›tirÄta; tataḥ - from MahÄdhá¹›ti; tasmÄt - from Ká¹›tirÄta; mahÄromÄ - a son named MahÄromÄ; ca - also; tat-sutaḥ - his son; svarṇaromÄ - SvarṇaromÄ; sutaḥ tasya - his son; hrasvaromÄ - HrasvaromÄ; vyajÄyata - were all born.


Text

From MahÄdhá¹›ti was born a son named Ká¹›tirÄta, from Ká¹›tirÄta was born MahÄromÄ, from MahÄromÄ came a son named SvarṇaromÄ, and from SvarṇaromÄ came HrasvaromÄ.

Purport