मरोः प्रतीपकस्तस्माज्जातः कृतरथो यतः ।
देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृतिः ॥१६॥

maroḥ pratÄ«pakas tasmÄj
jÄtaḥ ká¹›taratho yataḥ
devamÄ«á¸has tasya putro
viÅ›ruto 'tha mahÄdhá¹›tiḥ

 maroḥ - of Maru; pratÄ«pakaḥ - a son named PratÄ«paka; tasmÄt - from PratÄ«paka; jÄtaḥ - was born; ká¹›tarathaḥ - a son named Ká¹›taratha; yataḥ - and from Ká¹›taratha; devamÄ«á¸haḥ - DevamÄ«á¸ha; tasya - of DevamÄ«á¸ha; putraḥ - a son; viÅ›rutaḥ - ViÅ›ruta; atha - from him; mahÄdhá¹›tiḥ - a son named MahÄdhá¹›ti.


Text

The son of Maru was PratÄ«paka, and the son of PratÄ«paka was Ká¹›taratha. From Ká¹›taratha came DevamÄ«á¸ha; from DevamÄ«á¸ha, ViÅ›ruta; and from ViÅ›ruta, MahÄdhá¹›ti.

Purport