तस्माद् बृहद्रथस्तस्य महावीर्यः सुधृत्पिता ।
सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्ततः ॥१५॥

tasmÄd bá¹›hadrathas tasya
mahÄvÄ«ryaḥ sudhá¹›t-pitÄ
sudhṛter dhṛṣṭaketur vai
haryaśvo 'tha marus tataḥ

 tasmÄt - from DevarÄta; bá¹›hadrathaḥ - a son named Bá¹›hadratha; tasya - of him (Bá¹›hadratha); mahÄvÄ«ryaḥ - a son named MahÄvÄ«rya; sudhá¹›t-pitÄ - he became the father of King Sudhá¹›ti; sudhá¹›teḥ - from Sudhá¹›ti; dhṛṣṭaketuḥ - a son named Dhṛṣṭaketu; vai - indeed; haryaÅ›vaḥ - his son was HaryaÅ›va; atha - thereafter; maruḥ - Maru; tataḥ - thereafter.


Text

From DevarÄta came a son named Bá¹›hadratha and from Bá¹›hadratha a son named MahÄvÄ«rya, who became the father of Sudhá¹›ti. The son of Sudhá¹›ti was known as Dhṛṣṭaketu, and from Dhṛṣṭaketu came HaryaÅ›va. From HaryaÅ›va came a son named Maru.

Purport