तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धनः ।
ततः सुकेतुस्तस्यापि देवरातो महीपते ॥१४॥

tasmÄd udÄvasus tasya
putro 'bhūn nandivardhanaḥ
tataḥ suketus tasyÄpi
devarÄto mahÄ«pate

 tasmÄt - from Mithila; udÄvasuḥ - a son named UdÄvasu; tasya - of him (UdÄvasu); putraḥ - son; abhÅ«t - was born; nandivardhanaḥ - Nandivardhana; tataḥ - from him (Nandivardhana); suketuḥ - a son named Suketu; tasya - of him (Suketu); api - also; devarÄtaḥ - a son named DevarÄta; mahÄ«pate - O King ParÄ«ká¹£it.


Text

O King ParÄ«ká¹£it, from Mithila came a son named UdÄvasu; from UdÄvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, DevarÄta.

Purport