ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः ।
ततो बृहद्बलो यस्तु पित्रा ते समरे हतः ॥८॥

tataḥ prasenajit tasmÄt
taká¹£ako bhavitÄ punaḥ
tato bá¹›hadbalo yas tu
pitrÄ te samare hataḥ

 tataḥ - from ViÅ›vabÄhu; prasenajit - a son named Prasenajit was born; tasmÄt - from him; taká¹£akaḥ - Taká¹£aka; bhavitÄ - would take birth; punaḥ - again; tataḥ - from him; bá¹›hadbalaḥ - a son named Bá¹›hadbala; yaḥ - he who; tu - but; pitrÄ - by father; te - your; samare - in the fight; hataḥ - killed.


Text

From ViÅ›vabÄhu came a son named Prasenajit, from Prasenajit came Taká¹£aka, and from Taká¹£aka came Bá¹›hadbala, who was killed in a fight by your father.

Purport