तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः ।
महस्वांस्तत्सुतस्तस्माद् विश्वबाहुरजायत ॥७॥

tasmÄt prasuÅ›rutas tasya
sandhis tasyÄpy amará¹£aṇaḥ
mahasvÄá¹s tat-sutas tasmÄd
viÅ›vabÄhur ajÄyata

 tasmÄt - from Maru; prasuÅ›rutaḥ - PrasuÅ›ruta, his son; tasya - of PrasuÅ›ruta; sandhiḥ - a son named Sandhi; tasya - his (Sandhi's); api - also; amará¹£aṇaḥ - a son named Amará¹£aṇa; mahasvÄn - the son of Amará¹£aṇa; tat - his; sutaḥ - son; tasmÄt - from him (MahasvÄn); viÅ›vabÄhuḥ - ViÅ›vabÄhu; ajÄyata - took birth.


Text

From Maru was born a son named PrasuÅ›ruta, from PrasuÅ›ruta came Sandhi, from Sandhi came Amará¹£aṇa, and from Amará¹£aṇa a son named MahasvÄn. From MahasvÄn, ViÅ›vabÄhu took his birth.

Purport