सगणस्तत्सुतस्तस्माद् विधृतिश्चाभवत् सुतः ।
ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिनेः ॥३॥
शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद् यतः ।
योगं महोदयमृषिर्हृदयग्रन्थिभेदकम् ॥४॥

sagaṇas tat-sutas tasmÄd
vidhá¹›tiÅ› cÄbhavat sutaḥ
tato hiraṇyanÄbho 'bhÅ«d
yogÄcÄryas tu jaimineḥ
Å›iá¹£yaḥ kauÅ›alya ÄdhyÄtmaá¹
yÄjñavalkyo 'dhyagÄd yataḥ
yogaṠmahodayam ṛṣir
há¹›daya-granthi-bhedakam

 sagaṇaḥ - Sagaṇa; tat - this (VajranÄbha's); sutaḥ - son; tasmÄt - from him; vidhá¹›tiḥ - Vidhá¹›ti; ca - also; abhavat - was born; sutaḥ - his son; tataḥ - from him; hiraṇyanÄbhaḥ - HiraṇyanÄbha; abhÅ«t - became; yoga-ÄcÄryaḥ - the propounder of the philosophy of yoga; tu - but; jaimineḥ - because of accepting Jaimini as his spiritual master; Å›iá¹£yaḥ - disciple; kauÅ›alyaḥ - KauÅ›alya; ÄdhyÄtmam - spiritual; yÄjñavalkyaḥ - YÄjñavalkya; adhyagÄt - studied; yataḥ - from him (HiraṇyanÄbha); yogam - the mystic performances; mahÄ-udayam - highly elevated; á¹›á¹£iḥ - YÄjñavalkya Ṛṣi; há¹›daya-granthi-bhedakam - mystic yoga, which can loosen the knots of material attachment in the heart.


Text

The son of VajranÄbha was Sagaṇa, and his son was Vidhá¹›ti. The son of Vidhá¹›ti was HiraṇyanÄbha, who became a disciple of Jaimini and became a great ÄcÄrya of mystic yoga. It is from HiraṇyanÄbha that the great saint YÄjñavalkya learned the highly elevated system of mystic yoga known as ÄdhyÄtma-yoga, which can loosen the knots of material attachment in the heart.

Purport