देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः ।
ततो बलस्थलस्तस्माद् वज्रनाभोऽर्कसम्भवः ॥२॥

devÄnÄ«kas tato 'nÄ«haḥ
pÄriyÄtro 'tha tat-sutaḥ
tato balasthalas tasmÄd
vajranÄbho 'rka-sambhavaḥ

 devÄnÄ«kaḥ - DevÄnÄ«ka; tataḥ - from Ká¹£emadhanvÄ; anÄ«haḥ - from DevÄnÄ«ka came the son named AnÄ«ha; pÄriyÄtraḥ - PÄriyÄtra; atha - thereafter; tat-sutaḥ - the son of AnÄ«ha; tataḥ - from PÄriyÄtra; balasthalaḥ - Balasthala; tasmÄt - from Balasthala; vajranÄbhaḥ - VajranÄbha; arka-sambhavaḥ - derived from the sun-god.


Text

The son of Ká¹£emadhanvÄ was DevÄnÄ«ka, DevÄnÄ«ka’s son was AnÄ«ha, AnÄ«ha’s son was PÄriyÄtra, and PÄriyÄtra’s son was Balasthala. The son of Balasthala was VajranÄbha, who was said to have been born from the effulgence of the sun-god.

Purport