तस्माच्छाक्योऽथ शुद्धोदो लाङ्गलस्तत्सुतः स्मृतः ।
ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः ॥१४॥

tasmÄc chÄkyo 'tha Å›uddhodo
lÄá¹…galas tat-sutaḥ smá¹›taḥ
tataḥ prasenajit tasmÄt
ká¹£udrako bhavitÄ tataḥ

 tasmÄt - from Sañjaya; Å›Äkyaḥ - ÅšÄkya; atha - thereafter; Å›uddhodaḥ - Åšuddhoda; lÄá¹…galaḥ - LÄá¹…gala; tat-sutaḥ - the son of Åšuddhoda; smá¹›taḥ - is well known; tataḥ - from him; prasenajit - Prasenajit; tasmÄt - from Prasenajit; ká¹£udrakaḥ - Ká¹£udraka; bhavitÄ - will take birth; tataḥ - thereafter.


Text

From Sañjaya will come ÅšÄkya, from ÅšÄkya will come Åšuddhoda, and from Åšuddhoda will come LÄá¹…gala. From LÄá¹…gala will come Prasenajit, and from Prasenajit, Ká¹£udraka.

Purport