बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः ।
रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः ॥१३॥

bá¹›hadrÄjas tu tasyÄpi
barhis tasmÄt ká¹›tañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitÄ tataḥ

 bá¹›hadrÄjaḥ - Bá¹›hadrÄja; tu - but; tasya api - of Amitrajit; barhiḥ - Barhi; tasmÄt - from Barhi; ká¹›tañjayaḥ - Ká¹›tañjaya; raṇañjayaḥ - Raṇañjaya; tasya - of Ká¹›tañjaya; sutaḥ - son; sañjayaḥ - Sañjaya; bhavitÄ - will take birth; tataḥ - from Raṇañjaya.


Text

From Amitrajit will come a son named Bá¹›hadrÄja, from Bá¹›hadrÄja will come Barhi, and from Barhi will come Ká¹›tañjaya. The son of Ká¹›tañjaya will be known as Raṇañjaya, and from him will come a son named Sañjaya.

Purport