भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः ।
तस्यान्तरिक्षस्तत्पुत्रः सुतपास्तदमित्रजित् ॥१२॥

bhavitÄ marudevo 'tha
sunakṣatro 'tha puṣkaraḥ
tasyÄntariká¹£as tat-putraḥ
sutapÄs tad amitrajit

 bhavitÄ - will be born; marudevaḥ - Marudeva; atha - thereafter; sunaká¹£atraḥ - Sunaká¹£atra; atha - thereafter; puá¹£karaḥ - Puá¹£kara, a son of Sunaká¹£atra; tasya - of Puá¹£kara; antariká¹£aḥ - Antariká¹£a; tat-putraḥ - his son; sutapÄḥ - SutapÄ; tat - from him; amitrajit - a son named Amitrajit.


Text

Thereafter, from SupratÄ«ka will come Marudeva; from Marudeva, Sunaká¹£atra; from Sunaká¹£atra, Puá¹£kara; and from Puá¹£kara, Antariká¹£a. The son of Antariká¹£a will be SutapÄ, and his son will be Amitrajit.

Purport