सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् ।
प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः ॥११॥

sahadevas tato vīro
bá¹›hadaÅ›vo 'tha bhÄnumÄn
pratÄ«kÄÅ›vo bhÄnumataḥ
supratīko 'tha tat-sutaḥ

 sahadevaḥ - Sahadeva; tataḥ - from DivÄka; vÄ«raḥ - a great hero; bá¹›hadaÅ›vaḥ - Bá¹›hadaÅ›va; atha - from him; bhÄnumÄn - BhÄnumÄn; pratÄ«kÄÅ›vaḥ - PratÄ«kÄÅ›va; bhÄnumataḥ - from BhÄnumÄn; supratÄ«kaḥ - SupratÄ«ka; atha - thereafter; tat-sutaḥ - the son of PratÄ«kÄÅ›va.


Text

Thereafter, from DivÄka will come a son named Sahadeva, and from Sahadeva a great hero named Bá¹›hadaÅ›va. From Bá¹›hadaÅ›va will come BhÄnumÄn, and from BhÄnumÄn will come PratÄ«kÄÅ›va. The son of PratÄ«kÄÅ›va will be SupratÄ«ka.

Purport