ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति ।
प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपतिः ॥१०॥

ūrukriyaḥ sutas tasya
vatsavá¹›ddho bhaviá¹£yati
prativyomas tato bhÄnur
divÄko vÄhinÄ«-patiḥ

 Å«rukriyaḥ - Ūrukriya; sutaḥ - son; tasya - of Ūrukriya; vatsavá¹›ddhaḥ - Vatsavá¹›ddha; bhaviá¹£yati - will take birth; prativyomaḥ - Prativyoma; tataḥ - from Vatsavá¹›ddha; bhÄnuḥ - (from Prativyoma) a son named BhÄnu; divÄkaḥ - from BhÄnu a son named DivÄka; vÄhinÄ«-patiḥ - a great commander of soldiers.


Text

The son of Bá¹›hadraṇa will be Ūrukriya, who will have a son named Vatsavá¹›ddha. Vatsavá¹›ddha will have a son named Prativyoma, and Prativyoma will have a son named BhÄnu, from whom DivÄka, a great commander of soldiers, will take birth.

Purport