श्रीशुक उवाच
कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभः ।
पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाभवत्ततः ॥१॥

Å›rÄ«-Å›uka uvÄca
kuÅ›asya cÄtithis tasmÄn
niṣadhas tat-suto nabhaḥ
puṇá¸arÄ«ko 'tha tat-putraḥ
ká¹£emadhanvÄbhavat tataḥ

 Å›rÄ«-Å›ukaḥ uvÄca - ÅšrÄ« Åšukadeva GosvÄmÄ« said; kuÅ›asya - of KuÅ›a, the son of Lord RÄmacandra; ca - also; atithiḥ - Atithi; tasmÄt - from him; niá¹£adhaḥ - Niá¹£adha; tat-sutaḥ - his son; nabhaḥ - Nabha; puṇá¸arÄ«kaḥ - Puṇá¸arÄ«ka; atha - thereafter; tat-putraḥ - his son; ká¹£emadhanvÄ - Ká¹£emadhanvÄ; abhavat - became; tataḥ - thereafter.


Text

Åšukadeva GosvÄmÄ« said: The son of RÄmacandra was KuÅ›a, the son of KuÅ›a was Atithi, the son of Atithi was Niá¹£adha, and the son of Niá¹£adha was Nabha. The son of Nabha was Puṇá¸arÄ«ka, and from Puṇá¸arÄ«ka came a son named Ká¹£emadhanvÄ.

Purport