अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ ।
तक्षः पुष्कल इत्यास्तां भरतस्य महीपते ॥१२॥

aá¹…gadaÅ› citraketuÅ› ca
laká¹£maṇasyÄtmajau smá¹›tau
taká¹£aḥ puá¹£kala ity ÄstÄá¹
bharatasya mahīpate

 aá¹…gadaḥ - Aá¹…gada; citraketuḥ - Citraketu; ca - also; laká¹£maṇasya - of Lord Laká¹£maṇa; Ätmajau - two sons; smá¹›tau - were said to be; taká¹£aḥ - Taká¹£a; puá¹£kalaḥ - Puá¹£kala; iti - thus; ÄstÄm - were; bharatasya - of Lord Bharata; mahÄ«pate - O King ParÄ«ká¹£it.


Text

O MahÄrÄja ParÄ«ká¹£it, Lord Laká¹£maṇa had two sons, named Aá¹…gada and Citraketu, and Lord Bharata also had two sons, named Taká¹£a and Puá¹£kala.

Purport