श्रीशुक उवाच
खट्वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः ।
अजस्ततो महाराजस्तस्माद् दशरथोऽभवत् ॥१॥

Å›rÄ«-Å›uka uvÄca
khaá¹­vÄá¹…gÄd dÄ«rghabÄhuÅ› ca
raghus tasmÄt pá¹›thu-Å›ravÄḥ
ajas tato mahÄ-rÄjas
tasmÄd daÅ›aratho 'bhavat

 Å›rÄ«-Å›ukaḥ uvÄca - ÅšrÄ« Åšukadeva GosvÄmÄ« said; khaá¹­vÄá¹…gÄt - from MahÄrÄja Khaá¹­vÄá¹…ga; dÄ«rghabÄhuḥ - the son named DÄ«rghabÄhu; ca - and; raghuḥ tasmÄt - from him Raghu was born; pá¹›thu-Å›ravÄḥ - saintly and celebrated; ajaḥ - the son named Aja; tataḥ - from him; mahÄ-rÄjaḥ - the great king called MahÄrÄja DaÅ›aratha; tasmÄt - from Aja; daÅ›arathaḥ - by the name DaÅ›aratha; abhavat - was born.


Text

Åšukadeva GosvÄmÄ« said: The son of MahÄrÄja Khaá¹­vÄá¹…ga was DÄ«rghabÄhu, and his son was the celebrated MahÄrÄja Raghu. From MahÄrÄja Raghu came Aja, and from Aja was born the great personality MahÄrÄja DaÅ›aratha.

Purport