तस्योत्कलो गयो राजन् विमलश्च त्रयः सुताः ।
दक्षिणापथराजानो बभूवुर्धर्मवत्सलाः ॥४१॥

tasyotkalo gayo rÄjan
vimalaÅ› ca trayaḥ sutÄḥ
daká¹£iṇÄ-patha-rÄjÄno
babhÅ«vur dharma-vatsalÄḥ

 tasya - of Sudyumna; utkalaḥ - by the name Utkala; gayaḥ - by the name Gaya; rÄjan - O King ParÄ«ká¹£it; vimalaḥ ca - and Vimala; trayaḥ - three; sutÄḥ - sons; daká¹£iṇÄ-patha - of the southern part of the world; rÄjÄnaḥ - kings; babhÅ«vuḥ - they became; dharma-vatsalÄḥ - very religious.


Text

O King, Sudyumna had three very pious sons, named Utkala, Gaya and Vimala, who became the kings of the Daká¹£iṇÄ-patha.

Purport