स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः ।
सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् ॥३७॥

sa tasya tāṁ daśāṁ dṛṣṭvā
kṛpayā bhṛśa-pīḍitaḥ
sudyumnasyāśayan puṁstvam
upādhāvata śaṅkaram

 saḼ - he, Vasiᚣᚭha; tasya - of Sudyumna; tām - that; daśām - condition; dṛṣṭvā - seeing; kṛpayā - out of mercy; bhṛśa-pīḍitaḼ - being very much aggrieved; sudyumnasya - of Sudyumna; ÄĹ›ayan - desiring; puᚁstvam - the maleness; upādhāvata - began to worship; Ĺ›aṅkaram - Lord Śiva.


Text

Upon seeing Sudyumna’s deplorable condition, Vasiṣṭha was very much aggrieved. Desiring for Sudyumna to regain his maleness, Vasiṣṭha again began to worship Lord Śaṅkara [Śiva].

Purport