एवं स्त्रीत्वमनुप्राप्तः सुद्युम्नो मानवो नृपः ।
सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥३६॥

evaá¹ strÄ«tvam anuprÄptaḥ
sudyumno mÄnavo ná¹›paḥ
sasmÄra sa kulÄcÄryaá¹
vasiṣṭham iti śuśruma

 evam - in this way; strÄ«tvam - femininity; anuprÄptaḥ - having achieved in that way; sudyumnaḥ - the male named Sudyumna; mÄnavaḥ - the son of Manu; ná¹›paḥ - the king; sasmÄra - remembered; saḥ - he; kula-ÄcÄryam - the familial spiritual master; vasiṣṭham - the most powerful Vasiṣṭha; iti Å›uÅ›ruma - I have heard it (from reliable sources).


Text

I heard from reliable sources that King Sudyumna, the son of Manu, having thus achieved femininity, remembered his familial spiritual master, Vasiṣṭha.

Purport