तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः ।
ददाविलाभवत् तेन सुद्युम्नः पुरुषर्षभः ॥२२॥

tasmai kÄma-varaá¹ tuṣṭo
bhagavÄn harir Ä«Å›varaḥ
dadÄv ilÄbhavat tena
sudyumnaḥ puruṣarṣabhaḥ

 tasmai - unto him (Vasiṣṭha); kÄma-varam - the desired benediction; tuṣṭaḥ - being pleased; bhagavÄn - the Supreme Personality; hariḥ Ä«Å›varaḥ - the supreme controller, the Lord; dadau - gave; ilÄ - the girl, IlÄ; abhavat - became; tena - because of this benediction; sudyumnaḥ - by the name Sudyumna; puruá¹£a-ṛṣabhaḥ - a nice male.


Text

The Supreme Personality of Godhead, the supreme controller, being pleased with Vasiṣṭha, gave him the benediction he desired. Thus IlÄ was transformed into a very fine male named Sudyumna.

Purport