ततो मनुः श्राद्धदेवः संज्ञायामास भारत ।
श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥११॥
इक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूषकान् ।
नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः ॥१२॥

tato manuḥ Å›rÄddhadevaḥ
saá¹jñÄyÄm Äsa bhÄrata
Å›raddhÄyÄá¹ janayÄm Äsa
daÅ›a putrÄn sa ÄtmavÄn
iká¹£vÄku-ná¹›ga-Å›aryÄti-
diṣṭa-dhṛṣṭa-karÅ«á¹£akÄn
nariṣyantaṠpṛṣadhraṠca
nabhagaṠca kaviṠvibhuḥ

1 times this text was mentioned in purports to other texts: SB(1)

 tataḥ - from VivasvÄn; manuḥ Å›rÄddhadevaḥ - the Manu named ÅšrÄddhadeva; saá¹jñÄyÄm - in the womb of Saá¹jÃ±Ä (the wife of VivasvÄn); Äsa - was born; bhÄrata - O best of the BhÄrata dynasty; Å›raddhÄyÄm - in the womb of ÅšraddhÄ (the wife of ÅšrÄddhadeva); janayÄm Äsa - begot; daÅ›a - ten; putrÄn - sons; saḥ - that ÅšrÄddhadeva; ÄtmavÄn - having conquered his senses; iká¹£vÄku-ná¹›ga-Å›aryÄti-diṣṭa-dhṛṣṭa-karÅ«á¹£akÄn - named Iká¹£vÄku, Ná¹›ga, ÅšaryÄti, Diṣṭa, Dhṛṣṭa and KarÅ«á¹£aka; nariá¹£yantam - Nariá¹£yanta; pṛṣadhram ca - and Pṛṣadhra; nabhagam ca - and Nabhaga; kavim - Kavi; vibhuḥ - the great.


Text

O King, best of the BhÄrata dynasty, from VivasvÄn, by the womb of Saá¹jñÄ, ÅšrÄddhadeva Manu was born. ÅšrÄddhadeva Manu, having conquered his senses, begot ten sons in the womb of his wife, ÅšraddhÄ. The names of these sons were Iká¹£vÄku, Ná¹›ga, ÅšaryÄti, Diṣṭa, Dhṛṣṭa, KarÅ«á¹£aka, Nariá¹£yanta, Pṛṣadhra, Nabhaga and Kavi.

Purport