ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत ।
प्रचण्डवातैरुद्धूततरङ्गावर्तभीषणः ॥५१॥

tataḥ samudra udvelaḥ
sarvataḥ pratyadṛśyata
pracaṇá¸a-vÄtair uddhÅ«ta-
taraá¹…gÄvarta-bhÄ«á¹£aṇaḥ

 tataḥ - thereafter; samudraḥ - the sea; udvelaḥ - being agitated; sarvataḥ - everywhere; pratyadṛśyata - appeared before everyone's vision; pracaṇá¸a - fierce; vÄtaiḥ - by the winds; uddhÅ«ta - agitated; taraá¹…ga - of the waves; Ävarta - whirling water; bhÄ«á¹£aṇaḥ - ferocious.


Text

Thereafter, whirlpools and sea waves, agitated by fierce blasts of wind, appeared everywhere, before everyone’s vision, in a furious flood.

Purport