iti sambhÄá¹£amÄṇÄsu
strībhiḥ strīṣu nṛbhir nṛṣu
Äyayur munayas tatra
kṛṣṇa-rÄma-didá¹›ká¹£ayÄ
dvaipÄyano nÄradaÅ› ca
cyavano devalo 'sitaḥ
viÅ›vÄmitraḥ Å›atÄnando
bharadvÄjo 'tha gautamaḥ
rÄmaḥ sa-Å›iá¹£yo bhagavÄn
vasiṣṭho gÄlavo bhá¹›guḥ
pulastyaḥ kaśyapo 'triś ca
mÄrkaṇá¸eyo bá¹›haspatiḥ
dvitas tritaÅ› caikataÅ› ca
brahma-putrÄs tathÄá¹…girÄḥ
agastyo yÄjñavalkyaÅ› ca
vÄmadevÄdayo 'pare

 iti - thus; sambhÄá¹£amÄṇÄsu - as they were conversing; strÄ«bhiḥ - with women; strÄ«á¹£u - women; ná¹›bhiḥ - with men; nṛṣu - men; Äyayuḥ - arrived; munayaḥ - great sages; tatra - at that place; kṛṣṇa-rÄma - Lord Kṛṣṇa and Lord BalarÄma; didá¹›ká¹£ayÄ - with the desire to see; dvaipÄyanaḥ - DvaipÄyana VedavyÄsa; nÄradaḥ - NÄrada; ca - and; cyavanaḥ devalaḥ asitaḥ - Cyavana, Devala and Asita; viÅ›vÄmitraḥ Å›atÄnandaḥ - ViÅ›vÄmitra and ÅšatÄnanda; bharadvÄjaḥ atha gautamaḥ - BharadvÄja and Gautama; rÄmaḥ - ParaÅ›urÄma; sa - with; Å›iá¹£yaḥ - his disciples; bhagavÄn - the incarnation of the Supreme Lord; vasiṣṭhaḥ gÄlavaḥ bhá¹›guḥ - Vasiṣṭha, GÄlava and Bhá¹›gu; pulastyaḥ kaÅ›yapaḥ atriḥ ca - Pulastya, KaÅ›yapa and Atri; mÄrkaṇá¸eyaḥ bá¹›haspatiḥ - MÄrkaṇá¸eya and Bá¹›haspati; dvitaḥ tritaḥ ca ekataḥ ca - Dvita, Trita and Ekata; brahma-putrÄḥ - sons of Lord BrahmÄ (Sanaka, Sanat, Sananda and SanÄtana); tathÄ - and also; aá¹…girÄḥ - Aá¹…girÄ; agastyaḥ yÄjñavalkyaḥ ca - Agastya and YÄjñavalkya; vÄmadeva-Ädayaḥ - led by VÄmadeva; apare - others.


Text

As the women thus talked among themselves and the men among themselves, a number of great sages arrived there, all of them eager to see Lord Kṛṣṇa and Lord BalarÄma. They included DvaipÄyana, NÄrada, Cyavana, Devala and Asita, ViÅ›vÄmitra, ÅšatÄnanda, BharadvÄja and Gautama, Lord ParaÅ›urÄma and his disciples, Vasiṣṭha, GÄlava, Bhá¹›gu, Pulastya and KaÅ›yapa, Atri, MÄrkaṇá¸eya and Bá¹›haspati, Dvita, Trita, Ekata and the four KumÄras, and Aá¹…girÄ, Agastya, YÄjñavalkya and VÄmadeva.

Purport