संजय उवाच
à¤à¤µà¤®à¥à¤•à¥à¤¤à¥à¤µà¤¾ ततो राजनà¥à¤®à¤¹à¤¾à¤¯à¥‹à¤—ेशà¥à¤µà¤°à¥‹ हरिः ।
दरà¥à¤¶à¤¯à¤¾à¤®à¤¾à¤¸ पारà¥à¤¥à¤¾à¤¯ परमं रूपमैशà¥à¤µà¤°à¤®à¥ ॥९॥

sañjaya uvÄca
evam uktvÄ tato rÄjan
mahÄ-yogeÅ›varo hariḥ
darÅ›ayÄm Äsa pÄrthÄya
paramaṠrūpam aiśvaram

2 times this text was mentioned in purports to other texts: TLKS(2)

 sañjayaḥ uvÄca - Sañjaya said; evam - thus; uktvÄ - saying; tataḥ - thereafter; rÄjan - O King; mahÄ-yoga-Ä«Å›varaḥ - the most powerful mystic; hariḥ - the Supreme Personality of Godhead, Kṛṣṇa; darÅ›ayÄm Äsa - showed; pÄrthÄya - unto Arjuna; paramam - the divine; rÅ«pam aiÅ›varam - universal form.


Text

Sañjaya said: O King, having spoken thus, the Supreme Lord of all mystic power, the Personality of Godhead, displayed His universal form to Arjuna.

Purport