यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्त्राणि समृद्धवेगाः ॥२९॥

yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ

 yathā - as; pradīptam - blazing; jvalanam - a fire; pataṅgāḥ - moths; viśanti - enter; nāśāya - for destruction; samṛddha - with full; vegāḥ - speed; tathā eva - similarly; nāśāya - for destruction; viśanti - are entering; lokāḥ - all people; tava - Your; api - also; vaktrāṇi - mouths; samṛddha-vegāḥ - with full speed.


Text

I see all people rushing full speed into Your mouths, as moths dash to destruction in a blazing fire.

Purport