धृषà¥à¤Ÿà¤•à¥‡à¤¤à¥à¤¶à¥à¤šà¥‡à¤•à¤¿à¤¤à¤¾à¤¨à¤ƒ काशिराजशà¥à¤š वीरà¥à¤¯à¤µà¤¾à¤¨à¥ ।
पà¥à¤°à¥à¤œà¤¿à¤¤à¥à¤•à¥à¤¨à¥à¤¤à¤¿à¤­à¥‹à¤œà¤¶à¥à¤š शैबà¥à¤¯à¤¶à¥à¤š नरपà¥à¤™à¥à¤—वः ॥५॥

dhṛṣṭaketuÅ› cekitÄnaḥ
kÄÅ›irÄjaÅ› ca vÄ«ryavÄn
purujit kuntibhojaÅ› ca
śaibyaś ca nara-puṅgavaḥ

1 times this text was mentioned in purports to other texts: LBG(1)

 dhṛṣṭaketuḥ - Dhṛṣṭaketu; cekitÄnaḥ - CekitÄna; kÄÅ›irÄjaḥ - KÄÅ›irÄja; ca - also; vÄ«rya-vÄn - very powerful; purujit - Purujit; kuntibhojaḥ - Kuntibhoja; ca - and; Å›aibyaḥ - Åšaibya; ca - and; nara-puá¹…gavaḥ - hero in human society.


Text

There are also great heroic, powerful ï¬ghters like Dhṛṣṭaketu, CekitÄna, KÄÅ›irÄja, Purujit, Kuntibhoja and Åšaibya.

Purport